gajaḥ
Nom.Sing.
sing. | du. | pl. | |
---|---|---|---|
nom. | gajaḥ | gajau | gajāḥ |
acc. | gajam | gajau | gajān |
instr. | gajena | gajābhyām | gajaiḥ |
dat. | gajāya | gajābhyām | gajebhyaḥ |
abl. | gajāt | gajābhyām | gajebhyaḥ |
gen. | gajasya | gajayoḥ | gajānām |
loc. | gaje | gajayoḥ | gajeṣu |
voc. | gaja | gajau | gajāḥ |
gajaḥ
Nom.Sing.
gajam
Acc.Sing.
gajena
Inst.Sing.
gajāya
Dat.Sing.
gajāt
Abl.Sing.
gajasya
Gen.Sing.
gaje
Loc.Sing.
gaja
Voc.Sing.
gajau
Nom.Dual
gajau
Acc.Dual
gajābhyām
Inst.Dual
gajābhyām
Dat.Dual
gajābhyām
Abl.Dual
gajayoḥ
Gen.Dual
gajayoḥ
Loc.Dual
gajau
Voc.Dual
gajāḥ
Nom.Plur.
gajān
Acc.Plur.
gajaiḥ
Inst.Plur.
gajebhyaḥ
Dat.Plur.
gajebhyaḥ
Abl.Plur.
gajānām
Gen.Plur.
gajeṣu
Loc.Plur.
gajāḥ
Voc.Plur.
sing. | du. | pl. | |
---|---|---|---|
nom. | phalam | phale | phalāni |
acc. | phalam | phale | phalāni |
instr. | phalena | phalābhyām | phalaiḥ |
dat. | phalāya | phalābhyām | phalebhyaḥ |
abl. | phalāt | phalābhyām | phalebhyaḥ |
gen. | phalasya | phalayoḥ | phalānām |
loc. | phale | phalayoḥ | phaleṣu |
voc. | phala | phale | phalāni |
phalam
Nom.Sing.
phalam
Acc.Sing.
phalena
Inst.Sing.
phalāya
Dat.Sing.
phalāt
Abl.Sing.
phalasya
Gen.Sing.
phale
Loc.Sing.
phala
Voc.Sing.
phale
Nom.Dual
phale
Acc.Dual
phalābhyām
Inst.Dual
phalābhyām
Dat.Dual
phalābhyām
Abl.Dual
phalayoḥ
Gen.Dual
phalayoḥ
Loc.Dual
phale
Voc.Dual
phalāni
Nom.Plur.
phalāni
Acc.Plur.
phalaiḥ
Inst.Plur.
phalebhyaḥ
Dat.Plur.
phalebhyaḥ
Abl.Plur.
phalānām
Gen.Plur.
phaleṣu
Loc.Plur.
phalāni
Voc.Plur.
sing. | du. | pl. | |
---|---|---|---|
nom. | senā | sene | senāḥ |
acc. | senām | sene | senāḥ |
instr. | senayā | senābhyām | senābhiḥ |
dat. | senāyai | senābhyām | senābhyaḥ |
abl. | senāyāḥ | senābhyām | senābhyaḥ |
gen. | senāyāḥ | senayoḥ | senānām |
loc. | senāyām | senayoḥ | senāsu |
voc. | sene | sene | senāḥ |
senā
Nom.Sing.
senām
Acc.Sing.
senayā
Inst.Sing.
senāyai
Dat.Sing.
senāyāḥ
Abl.Sing.
senāyāḥ
Gen.Sing.
senāyām
Loc.Sing.
sene
Voc.Sing.
sene
Nom.Dual
sene
Acc.Dual
senābhyām
Inst.Dual
senābhyām
Dat.Dual
senābhyām
Abl.Dual
senayoḥ
Gen.Dual
senayoḥ
Loc.Dual
sene
Voc.Dual
senāḥ
Nom.Plur.
senāḥ
Acc.Plur.
senābhiḥ
Inst.Plur.
senābhyaḥ
Dat.Plur.
senābhyaḥ
Abl.Plur.
senānām
Gen.Plur.
senāsu
Loc.Plur.
senāḥ
Voc.Plur.
sing. | du. | pl. | |
---|---|---|---|
nom. | muniḥ | munī | munayaḥ |
acc. | munim | munī | munīn |
instr. | muninā | munibhyām | munibhiḥ |
dat. | munaye | munibhyām | munibhyaḥ |
abl. | muneḥ | munibhyām | munibhyaḥ |
gen. | muneḥ | munyoḥ | munīnām |
loc. | munau | munyoḥ | muniṣu |
voc. | mune | munī | munayaḥ |
muniḥ
Nom.Sing.
munim
Acc.Sing.
muninā
Inst.Sing.
munaye
Dat.Sing.
muneḥ
Abl.Sing.
muneḥ
Gen.Sing.
munau
Loc.Sing.
mune
Voc.Sing.
munī
Nom.Dual
munī
Acc.Dual
munibhyām
Inst.Dual
munibhyām
Dat.Dual
munibhyām
Abl.Dual
munyoḥ
Gen.Dual
munyoḥ
Loc.Dual
munī
Voc.Dual
munayaḥ
Nom.Plur.
munīn
Acc.Plur.
munibhiḥ
Inst.Plur.
munibhyaḥ
Dat.Plur.
munibhyaḥ
Abl.Plur.
munīnām
Gen.Plur.
muniṣu
Loc.Plur.
munayaḥ
Voc.Plur.
sing. | du. | pl. | |
---|---|---|---|
nom. | śuci | śucinī | śucīni |
acc. | śuci | śucinī | śucīni |
instr. | śucinā | śucibhyām | śucibhiḥ |
dat. | śucine | śucibhyām | śucibhyaḥ |
abl. | śucinaḥ | śucibhyām | śucibhyaḥ |
gen. | śucinaḥ | śucinoḥ | śucīnām |
loc. | śucini | śucinoḥ | śuciṣu |
voc. | śuci | śucinī | śucīni |
śuci
Nom.Sing.
śuci
Acc.Sing.
śucinā
Inst.Sing.
śucine
Dat.Sing.
śucinaḥ
Abl.Sing.
śucinaḥ
Gen.Sing.
śucini
Loc.Sing.
śuci
Voc.Sing.
śucinī
Nom.Dual
śucinī
Acc.Dual
śucibhyām
Inst.Dual
śucibhyām
Dat.Dual
śucibhyām
Abl.Dual
śucinoḥ
Gen.Dual
śucinoḥ
Loc.Dual
śucinī
Voc.Dual
śucīni
Nom.Plur.
śucīni
Acc.Plur.
śucibhiḥ
Inst.Plur.
śucibhyaḥ
Dat.Plur.
śucibhyaḥ
Abl.Plur.
śucīnām
Gen.Plur.
śuciṣu
Loc.Plur.
śucīni
Voc.Plur.
sing. | du. | pl. | |
---|---|---|---|
nom. | śrutiḥ | śrutī | śrutayaḥ |
acc. | śrutim | śrutī | śrutīḥ |
instr. | śrutyā | śrutibhyām | śrutibhiḥ |
dat. | śrut-yai/-aye | śrutibhyām | śrutibhyaḥ |
abl. | śrut-yāḥ/-eḥ | śrutibhyām | śrutibhyaḥ |
gen. | śrut-yāḥ/-eḥ | śrutyoḥ | śrutīnām |
loc. | śrut-yām/-au | śrutyoḥ | śrutiṣu |
voc. | śrute | śrutī | śrutayaḥ |
śrutiḥ
Nom.Sing.
śrutim
Acc.Sing.
śrutyā
Inst.Sing.
śrut-yai/-aye
Dat.Sing.
śrut-yāḥ/-eḥ
Abl.Sing.
śrut-yāḥ/-eḥ
Gen.Sing.
śrut-yām/-au
Loc.Sing.
śrute
Voc.Sing.
śrutī
Nom.Dual
śrutī
Acc.Dual
śrutibhyām
Inst.Dual
śrutibhyām
Dat.Dual
śrutibhyām
Abl.Dual
śrutyoḥ
Gen.Dual
śrutyoḥ
Loc.Dual
śrutī
Voc.Dual
śrutayaḥ
Nom.Plur.
śrutīḥ
Acc.Plur.
śrutibhiḥ
Inst.Plur.
śrutibhyaḥ
Dat.Plur.
śrutibhyaḥ
Abl.Plur.
śrutīnām
Gen.Plur.
śrutiṣu
Loc.Plur.
śrutayaḥ
Voc.Plur.
sing. | du. | pl. | |
---|---|---|---|
nom. | guruḥ | gurū | guravaḥ |
acc. | gurum | gurū | gurūn |
instr. | guruṇā | gurubhyām | gurubhiḥ |
dat. | gurave | gurubhyām | gurubhyaḥ |
abl. | guroḥ | gurubhyām | gurubhyaḥ |
gen. | guroḥ | gurvoḥ | gurūṇām |
loc. | gurau | gurvoḥ | guruṣu |
voc. | guro | gurū | guravaḥ |
guruḥ
Nom.Sing.
gurum
Acc.Sing.
guruṇā
Inst.Sing.
gurave
Dat.Sing.
guroḥ
Abl.Sing.
guroḥ
Gen.Sing.
gurau
Loc.Sing.
guro
Voc.Sing.
gurū
Nom.Dual
gurū
Acc.Dual
gurubhyām
Inst.Dual
gurubhyām
Dat.Dual
gurubhyām
Abl.Dual
gurvoḥ
Gen.Dual
gurvoḥ
Loc.Dual
gurū
Voc.Dual
guravaḥ
Nom.Plur.
gurūn
Acc.Plur.
gurubhiḥ
Inst.Plur.
gurubhyaḥ
Dat.Plur.
gurubhyaḥ
Abl.Plur.
gurūṇām
Gen.Plur.
guruṣu
Loc.Plur.
guravaḥ
Voc.Plur.
sing. | du. | pl. | |
---|---|---|---|
nom. | mṛdu | mṛdunī | mṛdūni |
acc. | mṛdu | mṛdunī | mṛdūni |
instr. | mṛdunā | mṛdubhyām | mṛdubhiḥ |
dat. | mṛdune | mṛdubhyām | mṛdubhyaḥ |
abl. | mṛdunaḥ | mṛdubhyām | mṛdubhyaḥ |
gen. | mṛdunaḥ | mṛdunoḥ | mṛdūnām |
loc. | mṛduni | mṛdunoḥ | mṛduṣu |
voc. | mṛdo | mṛdunī | mṛdūni |
mṛdu
Nom.Sing.
mṛdu
Acc.Sing.
mṛdunā
Inst.Sing.
mṛdune
Dat.Sing.
mṛdunaḥ
Abl.Sing.
mṛdunaḥ
Gen.Sing.
mṛduni
Loc.Sing.
mṛdo
Voc.Sing.
mṛdunī
Nom.Dual
mṛdunī
Acc.Dual
mṛdubhyām
Inst.Dual
mṛdubhyām
Dat.Dual
mṛdubhyām
Abl.Dual
mṛdunoḥ
Gen.Dual
mṛdunoḥ
Loc.Dual
mṛdunī
Voc.Dual
mṛdūni
Nom.Plur.
mṛdūni
Acc.Plur.
mṛdubhiḥ
Inst.Plur.
mṛdubhyaḥ
Dat.Plur.
mṛdubhyaḥ
Abl.Plur.
mṛdūnām
Gen.Plur.
mṛduṣu
Loc.Plur.
mṛdūni
Voc.Plur.
sing. | du. | pl. | |
---|---|---|---|
nom. | dhenuḥ | dhenū | dhenavaḥ |
acc. | dhenum | dhenū | dhenūḥ |
instr. | dhenvā | dhenubhyām | dhenubhiḥ |
dat. | dhenvai | dhenubhyām | dhenubhyaḥ |
abl. | dhenvāḥ | dhenubhyām | dhenubhyaḥ |
gen. | dhenvāḥ | dhenvoḥ | dhenūnām |
loc. | dhenvām | dhenvoḥ | dhenuṣu |
voc. | dheno | dhenū | dhenavaḥ |
dhenuḥ
Nom.Sing.
dhenum
Acc.Sing.
dhenvā
Inst.Sing.
dhenvai
Dat.Sing.
dhenvāḥ
Abl.Sing.
dhenvāḥ
Gen.Sing.
dhenvām
Loc.Sing.
dheno
Voc.Sing.
dhenū
Nom.Dual
dhenū
Acc.Dual
dhenubhyām
Inst.Dual
dhenubhyām
Dat.Dual
dhenubhyām
Abl.Dual
dhenvoḥ
Gen.Dual
dhenvoḥ
Loc.Dual
dhenū
Voc.Dual
dhenavaḥ
Nom.Plur.
dhenūḥ
Acc.Plur.
dhenubhiḥ
Inst.Plur.
dhenubhyaḥ
Dat.Plur.
dhenubhyaḥ
Abl.Plur.
dhenūnām
Gen.Plur.
dhenuṣu
Loc.Plur.
dhenavaḥ
Voc.Plur.
sing. | du. | pl. | |
---|---|---|---|
nom. | dhīḥ | dhiyau | dhiyaḥ |
acc. | dhiyam | dhiyau | dhiyaḥ |
instr. | dhiyā | dhībhyām | dhībhiḥ |
dat. | dhiye/yai | dhībhyām | dhībhyaḥ |
abl. | dhiyaḥ/yāḥ | dhībhyām | dhībhyaḥ |
gen. | dhiyaḥ/yāḥ | dhiyoḥ | dhiyām/nām |
loc. | dhiyi/yām | dhiyoḥ | dhīṣu |
voc. | dhīḥ | dhiyau | dhiyaḥ |
dhīḥ
Nom.Sing.
dhiyam
Acc.Sing.
dhiyā
Inst.Sing.
dhiye/yai
Dat.Sing.
dhiyaḥ/yāḥ
Abl.Sing.
dhiyaḥ/yāḥ
Gen.Sing.
dhiyi/yām
Loc.Sing.
dhīḥ
Voc.Sing.
dhiyau
Nom.Dual
dhiyau
Acc.Dual
dhībhyām
Inst.Dual
dhībhyām
Dat.Dual
dhībhyām
Abl.Dual
dhiyoḥ
Gen.Dual
dhiyoḥ
Loc.Dual
dhiyau
Voc.Dual
dhiyaḥ
Nom.Plur.
dhiyaḥ
Acc.Plur.
dhībhiḥ
Inst.Plur.
dhībhyaḥ
Dat.Plur.
dhībhyaḥ
Abl.Plur.
dhiyām/nām
Gen.Plur.
dhīṣu
Loc.Plur.
dhiyaḥ
Voc.Plur.
sing. | du. | pl. | |
---|---|---|---|
nom. | nadī | nadyau | nadyaḥ |
acc. | nadīm | nadyau | nadīḥ |
instr. | nadyā | nadībhyām | nadībhiḥ |
dat. | nadyai | nadībhyām | nadībhyaḥ |
abl. | nadyāḥ | nadībhyām | nadībhyaḥ |
gen. | nadyāḥ | nadyoḥ | nadīnām |
loc. | nadyām | nadyoḥ | nadīṣu |
voc. | nadi | nadyau | nadyaḥ |
nadī
Nom.Sing.
nadīm
Acc.Sing.
nadyā
Inst.Sing.
nadyai
Dat.Sing.
nadyāḥ
Abl.Sing.
nadyāḥ
Gen.Sing.
nadyām
Loc.Sing.
nadi
Voc.Sing.
nadyau
Nom.Dual
nadyau
Acc.Dual
nadībhyām
Inst.Dual
nadībhyām
Dat.Dual
nadībhyām
Abl.Dual
nadyoḥ
Gen.Dual
nadyoḥ
Loc.Dual
nadyau
Voc.Dual
nadyaḥ
Nom.Plur.
nadīḥ
Acc.Plur.
nadībhiḥ
Inst.Plur.
nadībhyaḥ
Dat.Plur.
nadībhyaḥ
Abl.Plur.
nadīnām
Gen.Plur.
nadīṣu
Loc.Plur.
nadyaḥ
Voc.Plur.
sing. | du. | pl. | |
---|---|---|---|
nom. | strī | striyau | striyaḥ |
acc. | strīm/striyam | striyau | strīḥ/striyaḥ |
instr. | striyā | strībhyām | strībhiḥ |
dat. | striyai | strībhyām | strībhyaḥ |
abl. | striyāḥ | strībhyām | strībhyaḥ |
gen. | striyāḥ | striyoḥ | strīṇām |
loc. | striyām | striyoḥ | strīṣu |
voc. | stri | striyau | striyaḥ |
strī
Nom.Sing.
strīm/striyam
Acc.Sing.
striyā
Inst.Sing.
striyai
Dat.Sing.
striyāḥ
Abl.Sing.
striyāḥ
Gen.Sing.
striyām
Loc.Sing.
stri
Voc.Sing.
striyau
Nom.Dual
striyau
Acc.Dual
strībhyām
Inst.Dual
strībhyām
Dat.Dual
strībhyām
Abl.Dual
striyoḥ
Gen.Dual
striyoḥ
Loc.Dual
striyau
Voc.Dual
striyaḥ
Nom.Plur.
strīḥ/striyaḥ
Acc.Plur.
strībhiḥ
Inst.Plur.
strībhyaḥ
Dat.Plur.
strībhyaḥ
Abl.Plur.
strīṇām
Gen.Plur.
strīṣu
Loc.Plur.
striyaḥ
Voc.Plur.
sing. | du. | pl. | |
---|---|---|---|
nom. | bhūḥ | bhuvau | bhuvaḥ |
acc. | bhuvam | bhuvau | bhuvaḥ |
instr. | bhuvā | bhūbhyām | bhūbhiḥ |
dat. | bhuve/vai | bhūbhyām | bhūbhyaḥ |
abl. | bhuvaḥ | bhūbhyām | bhūbhyaḥ |
gen. | bhuvaḥ | bhuvoḥ | bhuvām/nām |
loc. | bhuvi/ām | bhuvoḥ | bhūṣu |
voc. | bhūḥ | bhuvau | bhuvaḥ |
bhūḥ
Nom.Sing.
bhuvam
Acc.Sing.
bhuvā
Inst.Sing.
bhuve/vai
Dat.Sing.
bhuvaḥ
Abl.Sing.
bhuvaḥ
Gen.Sing.
bhuvi/ām
Loc.Sing.
bhūḥ
Voc.Sing.
bhuvau
Nom.Dual
bhuvau
Acc.Dual
bhūbhyām
Inst.Dual
bhūbhyām
Dat.Dual
bhūbhyām
Abl.Dual
bhuvoḥ
Gen.Dual
bhuvoḥ
Loc.Dual
bhuvau
Voc.Dual
bhuvaḥ
Nom.Plur.
bhuvaḥ
Acc.Plur.
bhūbhiḥ
Inst.Plur.
bhūbhyaḥ
Dat.Plur.
bhūbhyaḥ
Abl.Plur.
bhuvām/nām
Gen.Plur.
bhūṣu
Loc.Plur.
bhuvaḥ
Voc.Plur.
sing. | du. | pl. | |
---|---|---|---|
nom. | vadhūḥ | vadhvau | vadhvaḥ |
acc. | vadhūm | vadhvau | vadhūḥ |
instr. | vadhvā | vadhūbhyām | vadhūbhiḥ |
dat. | vadhvai | vadhūbhyām | vadhūbhyaḥ |
abl. | vadhvāḥ | vadhūbhyām | vadhūbhyaḥ |
gen. | vadhvāḥ | vadhvoḥ | vadhūnām |
loc. | vadhvām | vadhvoḥ | vadhūṣu |
voc. | vadhu | vadhvau | vadhvaḥ |
vadhūḥ
Nom.Sing.
vadhūm
Acc.Sing.
vadhvā
Inst.Sing.
vadhvai
Dat.Sing.
vadhvāḥ
Abl.Sing.
vadhvāḥ
Gen.Sing.
vadhvām
Loc.Sing.
vadhu
Voc.Sing.
vadhvau
Nom.Dual
vadhvau
Acc.Dual
vadhūbhyām
Inst.Dual
vadhūbhyām
Dat.Dual
vadhūbhyām
Abl.Dual
vadhvoḥ
Gen.Dual
vadhvoḥ
Loc.Dual
vadhvau
Voc.Dual
vadhvaḥ
Nom.Plur.
vadhūḥ
Acc.Plur.
vadhūbhiḥ
Inst.Plur.
vadhūbhyaḥ
Dat.Plur.
vadhūbhyaḥ
Abl.Plur.
vadhūnām
Gen.Plur.
vadhūṣu
Loc.Plur.
vadhvaḥ
Voc.Plur.
sing. | du. | pl. | |
---|---|---|---|
nom. | rājā | rājānau | rājānaḥ |
acc. | rājānam | rājānau | rājñaḥ |
instr. | rājñā | rājabhyām | rājabhiḥ |
dat. | rājñe | rājabhyām | rājabhyaḥ |
abl. | rājñaḥ | rājabhyām | rājabhyaḥ |
gen. | rājñaḥ | rājñoḥ | rājñām |
loc. | rājñi/rājani | rājñoḥ | rājasu |
voc. | rājan | rājānau | rājānaḥ |
rājā
Nom.Sing.
rājānam
Acc.Sing.
rājñā
Inst.Sing.
rājñe
Dat.Sing.
rājñaḥ
Abl.Sing.
rājñaḥ
Gen.Sing.
rājñi/rājani
Loc.Sing.
rājan
Voc.Sing.
rājānau
Nom.Dual
rājānau
Acc.Dual
rājabhyām
Inst.Dual
rājabhyām
Dat.Dual
rājabhyām
Abl.Dual
rājñoḥ
Gen.Dual
rājñoḥ
Loc.Dual
rājānau
Voc.Dual
rājānaḥ
Nom.Plur.
rājñaḥ
Acc.Plur.
rājabhiḥ
Inst.Plur.
rājabhyaḥ
Dat.Plur.
rājabhyaḥ
Abl.Plur.
rājñām
Gen.Plur.
rājasu
Loc.Plur.
rājānaḥ
Voc.Plur.
sing. | du. | pl. | |
---|---|---|---|
nom. | ātmā | ātmānau | ātmānaḥ |
acc. | ātmānam | ātmānau | ātmanaḥ |
instr. | ātmanā | ātmabhyām | ātmabhiḥ |
dat. | ātmane | ātmabhyām | ātmabhyaḥ |
abl. | ātmanaḥ | ātmabhyām | ātmabhyaḥ |
gen. | ātmanaḥ | ātmanoḥ | ātmanām |
loc. | ātmani | ātmanoḥ | ātmasu |
voc. | ātman | ātmānau | ātmānaḥ |
ātmā
Nom.Sing.
ātmānam
Acc.Sing.
ātmanā
Inst.Sing.
ātmane
Dat.Sing.
ātmanaḥ
Abl.Sing.
ātmanaḥ
Gen.Sing.
ātmani
Loc.Sing.
ātman
Voc.Sing.
ātmānau
Nom.Dual
ātmānau
Acc.Dual
ātmabhyām
Inst.Dual
ātmabhyām
Dat.Dual
ātmabhyām
Abl.Dual
ātmanoḥ
Gen.Dual
ātmanoḥ
Loc.Dual
ātmānau
Voc.Dual
ātmānaḥ
Nom.Plur.
ātmanaḥ
Acc.Plur.
ātmabhiḥ
Inst.Plur.
ātmabhyaḥ
Dat.Plur.
ātmabhyaḥ
Abl.Plur.
ātmanām
Gen.Plur.
ātmasu
Loc.Plur.
ātmānaḥ
Voc.Plur.
sing. | du. | pl. | |
---|---|---|---|
nom. | nāma | nāmnī/nāmanī | nāmāni |
acc. | nāma | nāmnī/nāmanī | nāmāni |
instr. | nāmnā | nāmabhyām | nāmabhiḥ |
dat. | nāmne | nāmabhyām | nāmabhyaḥ |
abl. | nāmnaḥ | nāmabhyām | nāmabhyaḥ |
gen. | nāmnaḥ | nāmnoḥ | nāmnām |
loc. | nāmni/nāmani | nāmnoḥ | nāmasu |
voc. | nāma/nāman | nāmnī/nāmanī | nāmāni |
nāma
Nom.Sing.
nāma
Acc.Sing.
nāmnā
Inst.Sing.
nāmne
Dat.Sing.
nāmnaḥ
Abl.Sing.
nāmnaḥ
Gen.Sing.
nāmni/nāmani
Loc.Sing.
nāma/nāman
Voc.Sing.
nāmnī/nāmanī
Nom.Dual
nāmnī/nāmanī
Acc.Dual
nāmabhyām
Inst.Dual
nāmabhyām
Dat.Dual
nāmabhyām
Abl.Dual
nāmnoḥ
Gen.Dual
nāmnoḥ
Loc.Dual
nāmnī/nāmanī
Voc.Dual
nāmāni
Nom.Plur.
nāmāni
Acc.Plur.
nāmabhiḥ
Inst.Plur.
nāmabhyaḥ
Dat.Plur.
nāmabhyaḥ
Abl.Plur.
nāmnām
Gen.Plur.
nāmasu
Loc.Plur.
nāmāni
Voc.Plur.
sing. | du. | pl. | |
---|---|---|---|
nom. | kartā | kartārau | kartāraḥ |
acc. | kartāram | kartārau | kartṝn |
instr. | kartrā | kartṛbhyām | kartṛbhiḥ |
dat. | kartre | kartṛbhyām | kartṛbhyaḥ |
abl. | kartuḥ | kartṛbhyām | kartṛbhyaḥ |
gen. | kartuḥ | kartroḥ | kartṝṇām |
loc. | kartari | kartroḥ | kartṛṣu |
voc. | kartar | kartārau | kartāraḥ |
kartā
Nom.Sing.
kartāram
Acc.Sing.
kartrā
Inst.Sing.
kartre
Dat.Sing.
kartuḥ
Abl.Sing.
kartuḥ
Gen.Sing.
kartari
Loc.Sing.
kartar
Voc.Sing.
kartārau
Nom.Dual
kartārau
Acc.Dual
kartṛbhyām
Inst.Dual
kartṛbhyām
Dat.Dual
kartṛbhyām
Abl.Dual
kartroḥ
Gen.Dual
kartroḥ
Loc.Dual
kartārau
Voc.Dual
kartāraḥ
Nom.Plur.
kartṝn
Acc.Plur.
kartṛbhiḥ
Inst.Plur.
kartṛbhyaḥ
Dat.Plur.
kartṛbhyaḥ
Abl.Plur.
kartṝṇām
Gen.Plur.
kartṛṣu
Loc.Plur.
kartāraḥ
Voc.Plur.
sing. | du. | pl. | |
---|---|---|---|
nom. | pitā | pitarau | pitaraḥ |
acc. | pitaram | pitarau | pitṝn |
instr. | pitrā | pitṛbhyām | pitṛbhiḥ |
dat. | pitre | pitṛbhyām | pitṛbhyaḥ |
abl. | pituḥ | pitṛbhyām | pitṛbhyaḥ |
gen. | pituḥ | pitroḥ | pitṝṇām |
loc. | pitari | pitroḥ | pitṛṣu |
voc. | pitar | pitarau | pitaraḥ |
pitā
Nom.Sing.
pitaram
Acc.Sing.
pitrā
Inst.Sing.
pitre
Dat.Sing.
pituḥ
Abl.Sing.
pituḥ
Gen.Sing.
pitari
Loc.Sing.
pitar
Voc.Sing.
pitarau
Nom.Dual
pitarau
Acc.Dual
pitṛbhyām
Inst.Dual
pitṛbhyām
Dat.Dual
pitṛbhyām
Abl.Dual
pitroḥ
Gen.Dual
pitroḥ
Loc.Dual
pitarau
Voc.Dual
pitaraḥ
Nom.Plur.
pitṝn
Acc.Plur.
pitṛbhiḥ
Inst.Plur.
pitṛbhyaḥ
Dat.Plur.
pitṛbhyaḥ
Abl.Plur.
pitṝṇām
Gen.Plur.
pitṛṣu
Loc.Plur.
pitaraḥ
Voc.Plur.
sing. | du. | pl. | |
---|---|---|---|
nom. | svasā | svasārau | svasāraḥ |
acc. | svasāram | svasārau | svasṝḥ |
instr. | svasrā | svasṛbhyām | svasṛbhiḥ |
dat. | svasre | svasṛbhyām | svasṛbhyaḥ |
abl. | svasuḥ | svasṛbhyām | svasṛbhyaḥ |
gen. | svasuḥ | svasroḥ | svasṝṇām |
loc. | svasari | svasroḥ | svasṛṣu |
voc. | svasar | svasārau | svasāraḥ |
svasā
Nom.Sing.
svasāram
Acc.Sing.
svasrā
Inst.Sing.
svasre
Dat.Sing.
svasuḥ
Abl.Sing.
svasuḥ
Gen.Sing.
svasari
Loc.Sing.
svasar
Voc.Sing.
svasārau
Nom.Dual
svasārau
Acc.Dual
svasṛbhyām
Inst.Dual
svasṛbhyām
Dat.Dual
svasṛbhyām
Abl.Dual
svasroḥ
Gen.Dual
svasroḥ
Loc.Dual
svasārau
Voc.Dual
svasāraḥ
Nom.Plur.
svasṝḥ
Acc.Plur.
svasṛbhiḥ
Inst.Plur.
svasṛbhyaḥ
Dat.Plur.
svasṛbhyaḥ
Abl.Plur.
svasṝṇām
Gen.Plur.
svasṛṣu
Loc.Plur.
svasāraḥ
Voc.Plur.
sing. | du. | pl. | |
---|---|---|---|
nom. | mātā | mātarau | mātaraḥ |
acc. | mātaram | mātarau | mātṝḥ |
instr. | mātrā | mātṛbhyām | mātṛbhiḥ |
dat. | mātre | mātṛbhyām | mātṛbhyaḥ |
abl. | mātuḥ | mātṛbhyām | mātṛbhyaḥ |
gen. | mātuḥ | mātroḥ | mātṝṇām |
loc. | mātari | mātroḥ | mātṛṣu |
voc. | mātar | mātarau | mātaraḥ |
mātā
Nom.Sing.
mātaram
Acc.Sing.
mātrā
Inst.Sing.
mātre
Dat.Sing.
mātuḥ
Abl.Sing.
mātuḥ
Gen.Sing.
mātari
Loc.Sing.
mātar
Voc.Sing.
mātarau
Nom.Dual
mātarau
Acc.Dual
mātṛbhyām
Inst.Dual
mātṛbhyām
Dat.Dual
mātṛbhyām
Abl.Dual
mātroḥ
Gen.Dual
mātroḥ
Loc.Dual
mātarau
Voc.Dual
mātaraḥ
Nom.Plur.
mātṝḥ
Acc.Plur.
mātṛbhiḥ
Inst.Plur.
mātṛbhyaḥ
Dat.Plur.
mātṛbhyaḥ
Abl.Plur.
mātṝṇām
Gen.Plur.
mātṛṣu
Loc.Plur.
mātaraḥ
Voc.Plur.
sing. | du. | pl. | |
---|---|---|---|
nom. | bhagavān | bhagavantau | bhagavantaḥ |
acc. | bhagavantam | bhagavantau | bhagavataḥ |
instr. | bhagavatā | bhagavadbhyām | bhagavadbhiḥ |
dat. | bhagavate | bhagavadbhyām | bhagavadbhyaḥ |
abl. | bhagavataḥ | bhagavadbhyām | bhagavadbhyaḥ |
gen. | bhagavataḥ | bhagavatoḥ | bhagavatām |
loc. | bhagavati | bhagavatoḥ | bhagavatsu |
voc. | bhagavan | bhagavantau | bhagavantaḥ |
bhagavān
Nom.Sing.
bhagavantam
Acc.Sing.
bhagavatā
Inst.Sing.
bhagavate
Dat.Sing.
bhagavataḥ
Abl.Sing.
bhagavataḥ
Gen.Sing.
bhagavati
Loc.Sing.
bhagavan
Voc.Sing.
bhagavantau
Nom.Dual
bhagavantau
Acc.Dual
bhagavadbhyām
Inst.Dual
bhagavadbhyām
Dat.Dual
bhagavadbhyām
Abl.Dual
bhagavatoḥ
Gen.Dual
bhagavatoḥ
Loc.Dual
bhagavantau
Voc.Dual
bhagavantaḥ
Nom.Plur.
bhagavataḥ
Acc.Plur.
bhagavadbhiḥ
Inst.Plur.
bhagavadbhyaḥ
Dat.Plur.
bhagavadbhyaḥ
Abl.Plur.
bhagavatām
Gen.Plur.
bhagavatsu
Loc.Plur.
bhagavantaḥ
Voc.Plur.
sing. | du. | pl. | |
---|---|---|---|
nom. | bhagavat | bhagavatī | bhagavanti |
acc. | bhagavat | bhagavatī | bhagavanti |
instr. | bhagavatā | bhagavadbhyām | bhagavadbhiḥ |
dat. | bhagavate | bhagavadbhyām | bhagavadbhyaḥ |
abl. | bhagavataḥ | bhagavadbhyām | bhagavadbhyaḥ |
gen. | bhagavataḥ | bhagavatoḥ | bhagavatām |
loc. | bhagavati | bhagavatoḥ | bhagavatsu |
voc. | bhagavat | bhagavatī | bhagavanti |
bhagavat
Nom.Sing.
bhagavat
Acc.Sing.
bhagavatā
Inst.Sing.
bhagavate
Dat.Sing.
bhagavataḥ
Abl.Sing.
bhagavataḥ
Gen.Sing.
bhagavati
Loc.Sing.
bhagavat
Voc.Sing.
bhagavatī
Nom.Dual
bhagavatī
Acc.Dual
bhagavadbhyām
Inst.Dual
bhagavadbhyām
Dat.Dual
bhagavadbhyām
Abl.Dual
bhagavatoḥ
Gen.Dual
bhagavatoḥ
Loc.Dual
bhagavatī
Voc.Dual
bhagavanti
Nom.Plur.
bhagavanti
Acc.Plur.
bhagavadbhiḥ
Inst.Plur.
bhagavadbhyaḥ
Dat.Plur.
bhagavadbhyaḥ
Abl.Plur.
bhagavatām
Gen.Plur.
bhagavatsu
Loc.Plur.
bhagavanti
Voc.Plur.
sing. | du. | pl. | |
---|---|---|---|
nom. | sumanāḥ | sumanasau | sumanasaḥ |
acc. | sumanasam | sumanasau | sumanasaḥ |
instr. | sumanasā | sumanobhyām | sumanobhiḥ |
dat. | sumanase | sumanobhyām | sumanobhyaḥ |
abl. | sumanasaḥ | sumanobhyām | sumanobhyaḥ |
gen. | sumanasaḥ | sumanasoḥ | sumanasām |
loc. | sumanasi | sumanasoḥ | sumanaḥsu |
voc. | sumanaḥ | sumanasau | sumanasaḥ |
sumanāḥ
Nom.Sing.
sumanasam
Acc.Sing.
sumanasā
Inst.Sing.
sumanase
Dat.Sing.
sumanasaḥ
Abl.Sing.
sumanasaḥ
Gen.Sing.
sumanasi
Loc.Sing.
sumanaḥ
Voc.Sing.
sumanasau
Nom.Dual
sumanasau
Acc.Dual
sumanobhyām
Inst.Dual
sumanobhyām
Dat.Dual
sumanobhyām
Abl.Dual
sumanasoḥ
Gen.Dual
sumanasoḥ
Loc.Dual
sumanasau
Voc.Dual
sumanasaḥ
Nom.Plur.
sumanasaḥ
Acc.Plur.
sumanobhiḥ
Inst.Plur.
sumanobhyaḥ
Dat.Plur.
sumanobhyaḥ
Abl.Plur.
sumanasām
Gen.Plur.
sumanaḥsu
Loc.Plur.
sumanasaḥ
Voc.Plur.
sing. | du. | pl. | |
---|---|---|---|
nom. | manaḥ | manasī | manāṃsi |
acc. | manaḥ | manasī | manāṃsi |
instr. | manasā | manobhyām | manobhiḥ |
dat. | manase | manobhyām | manobhyaḥ |
abl. | manasaḥ | manobhyām | manobhyaḥ |
gen. | manasaḥ | manasoḥ | manasām |
loc. | manasi | manasoḥ | manaḥsu |
voc. | manaḥ | manasī | manāṃsi |
manaḥ
Nom.Sing.
manaḥ
Acc.Sing.
manasā
Inst.Sing.
manase
Dat.Sing.
manasaḥ
Abl.Sing.
manasaḥ
Gen.Sing.
manasi
Loc.Sing.
manaḥ
Voc.Sing.
manasī
Nom.Dual
manasī
Acc.Dual
manobhyām
Inst.Dual
manobhyām
Dat.Dual
manobhyām
Abl.Dual
manasoḥ
Gen.Dual
manasoḥ
Loc.Dual
manasī
Voc.Dual
manāṃsi
Nom.Plur.
manāṃsi
Acc.Plur.
manobhiḥ
Inst.Plur.
manobhyaḥ
Dat.Plur.
manobhyaḥ
Abl.Plur.
manasām
Gen.Plur.
manaḥsu
Loc.Plur.
manāṃsi
Voc.Plur.
sing. | du. | pl. | |
---|---|---|---|
nom. | hastī | hastinau | hastinaḥ |
acc. | hastinam | hastinau | hastinaḥ |
instr. | hastinā | hastibhyām | hastibhiḥ |
dat. | hastine | hastibhyām | hastibhyaḥ |
abl. | hastinaḥ | hastibhyām | hastibhyaḥ |
gen. | hastinaḥ | hastinoḥ | hastinām |
loc. | hastini | hastinoḥ | hastiṣu |
voc. | hastin | hastinau | hastinaḥ |
hastī
Nom.Sing.
hastinam
Acc.Sing.
hastinā
Inst.Sing.
hastine
Dat.Sing.
hastinaḥ
Abl.Sing.
hastinaḥ
Gen.Sing.
hastini
Loc.Sing.
hastin
Voc.Sing.
hastinau
Nom.Dual
hastinau
Acc.Dual
hastibhyām
Inst.Dual
hastibhyām
Dat.Dual
hastibhyām
Abl.Dual
hastinoḥ
Gen.Dual
hastinoḥ
Loc.Dual
hastinau
Voc.Dual
hastinaḥ
Nom.Plur.
hastinaḥ
Acc.Plur.
hastibhiḥ
Inst.Plur.
hastibhyaḥ
Dat.Plur.
hastibhyaḥ
Abl.Plur.
hastinām
Gen.Plur.
hastiṣu
Loc.Plur.
hastinaḥ
Voc.Plur.
sing. | du. | pl. | |
---|---|---|---|
nom. | dhani | dhaninī | dhanīni |
acc. | dhani | dhaninī | dhanīni |
instr. | dhaninā | dhanibhyām | dhanibhiḥ |
dat. | dhanine | dhanibhyām | dhanibhyaḥ |
abl. | dhaninaḥ | dhanibhyām | dhanibhyaḥ |
gen. | dhaninaḥ | dhaninoḥ | dhaninām |
loc. | dhanini | dhaninoḥ | dhaniṣu |
voc. | dhani/dhanin | dhaninī | dhanīni |
dhani
Nom.Sing.
dhani
Acc.Sing.
dhaninā
Inst.Sing.
dhanine
Dat.Sing.
dhaninaḥ
Abl.Sing.
dhaninaḥ
Gen.Sing.
dhanini
Loc.Sing.
dhani/dhanin
Voc.Sing.
dhaninī
Nom.Dual
dhaninī
Acc.Dual
dhanibhyām
Inst.Dual
dhanibhyām
Dat.Dual
dhanibhyām
Abl.Dual
dhaninoḥ
Gen.Dual
dhaninoḥ
Loc.Dual
dhaninī
Voc.Dual
dhanīni
Nom.Plur.
dhanīni
Acc.Plur.
dhanibhiḥ
Inst.Plur.
dhanibhyaḥ
Dat.Plur.
dhanibhyaḥ
Abl.Plur.
dhaninām
Gen.Plur.
dhaniṣu
Loc.Plur.
dhanīni
Voc.Plur.
sing. | du. | pl. | |
---|---|---|---|
nom. | marut | marutau | marutaḥ |
acc. | marutam | marutau | marutaḥ |
instr. | marutā | marudbhyām | marudbhiḥ |
dat. | marute | marudbhyām | marudbhyaḥ |
abl. | marutaḥ | marudbhyām | marudbhyaḥ |
gen. | marutaḥ | marutoḥ | marutām |
loc. | maruti | marutoḥ | marutsu |
voc. | marut | marutau | marutaḥ |
marut
Nom.Sing.
marutam
Acc.Sing.
marutā
Inst.Sing.
marute
Dat.Sing.
marutaḥ
Abl.Sing.
marutaḥ
Gen.Sing.
maruti
Loc.Sing.
marut
Voc.Sing.
marutau
Nom.Dual
marutau
Acc.Dual
marudbhyām
Inst.Dual
marudbhyām
Dat.Dual
marudbhyām
Abl.Dual
marutoḥ
Gen.Dual
marutoḥ
Loc.Dual
marutau
Voc.Dual
marutaḥ
Nom.Plur.
marutaḥ
Acc.Plur.
marudbhiḥ
Inst.Plur.
marudbhyaḥ
Dat.Plur.
marudbhyaḥ
Abl.Plur.
marutām
Gen.Plur.
marutsu
Loc.Plur.
marutaḥ
Voc.Plur.
sing. | du. | pl. | |
---|---|---|---|
nom. | vāk | vācau | vācaḥ |
acc. | vācam | vācau | vācaḥ |
instr. | vācā | vāgbhyām | vāgbhiḥ |
dat. | vāce | vāgbhyām | vāgbhyaḥ |
abl. | vācaḥ | vāgbhyām | vāgbhyaḥ |
gen. | vācaḥ | vācoḥ | vācām |
loc. | vāci | vācoḥ | vākṣu |
voc. | vāk | vācau | vācaḥ |
vāk
Nom.Sing.
vācam
Acc.Sing.
vācā
Inst.Sing.
vāce
Dat.Sing.
vācaḥ
Abl.Sing.
vācaḥ
Gen.Sing.
vāci
Loc.Sing.
vāk
Voc.Sing.
vācau
Nom.Dual
vācau
Acc.Dual
vāgbhyām
Inst.Dual
vāgbhyām
Dat.Dual
vāgbhyām
Abl.Dual
vācoḥ
Gen.Dual
vācoḥ
Loc.Dual
vācau
Voc.Dual
vācaḥ
Nom.Plur.
vācaḥ
Acc.Plur.
vāgbhiḥ
Inst.Plur.
vāgbhyaḥ
Dat.Plur.
vāgbhyaḥ
Abl.Plur.
vācām
Gen.Plur.
vākṣu
Loc.Plur.
vācaḥ
Voc.Plur.