gaja-a-masculine(1)

sing. du. pl.
nom. gajaḥ gajau gajāḥ
acc. gajam gajau gajān
instr. gajena gajābhyām gajaiḥ
dat. gajāya gajābhyām gajebhyaḥ
abl. gajāt gajābhyām gajebhyaḥ
gen. gajasya gajayoḥ gajānām
loc. gaje gajayoḥ gajeṣu
voc. gaja gajau gajāḥ

gajaḥ

Nom.Sing.

gajam

Acc.Sing.

gajena

Inst.Sing.

gajāya

Dat.Sing.

gajāt

Abl.Sing.

gajasya

Gen.Sing.

gaje

Loc.Sing.

gaja

Voc.Sing.

gajau

Nom.Dual

gajau

Acc.Dual

gajābhyām

Inst.Dual

gajābhyām

Dat.Dual

gajābhyām

Abl.Dual

gajayoḥ

Gen.Dual

gajayoḥ

Loc.Dual

gajau

Voc.Dual

gajāḥ

Nom.Plur.

gajān

Acc.Plur.

gajaiḥ

Inst.Plur.

gajebhyaḥ

Dat.Plur.

gajebhyaḥ

Abl.Plur.

gajānām

Gen.Plur.

gajeṣu

Loc.Plur.

gajāḥ

Voc.Plur.

phala-a–neuter(2)

sing. du. pl.
nom. phalam phale phalāni
acc. phalam phale phalāni
instr. phalena phalābhyām phalaiḥ
dat. phalāya phalābhyām phalebhyaḥ
abl. phalāt phalābhyām phalebhyaḥ
gen. phalasya phalayoḥ phalānām
loc. phale phalayoḥ phaleṣu
voc. phala phale phalāni

phalam

Nom.Sing.

phalam

Acc.Sing.

phalena

Inst.Sing.

phalāya

Dat.Sing.

phalāt

Abl.Sing.

phalasya

Gen.Sing.

phale

Loc.Sing.

phala

Voc.Sing.

phale

Nom.Dual

phale

Acc.Dual

phalābhyām

Inst.Dual

phalābhyām

Dat.Dual

phalābhyām

Abl.Dual

phalayoḥ

Gen.Dual

phalayoḥ

Loc.Dual

phale

Voc.Dual

phalāni

Nom.Plur.

phalāni

Acc.Plur.

phalaiḥ

Inst.Plur.

phalebhyaḥ

Dat.Plur.

phalebhyaḥ

Abl.Plur.

phalānām

Gen.Plur.

phaleṣu

Loc.Plur.

phalāni

Voc.Plur.

senā-ā–feminine(3)

sing. du. pl.
nom. senā sene senāḥ
acc. senām sene senāḥ
instr. senayā senābhyām senābhiḥ
dat. senāyai senābhyām senābhyaḥ
abl. senāyāḥ senābhyām senābhyaḥ
gen. senāyāḥ senayoḥ senānām
loc. senāyām senayoḥ senāsu
voc. sene sene senāḥ

senā

Nom.Sing.

senām

Acc.Sing.

senayā

Inst.Sing.

senāyai

Dat.Sing.

senāyāḥ

Abl.Sing.

senāyāḥ

Gen.Sing.

senāyām

Loc.Sing.

sene

Voc.Sing.

sene

Nom.Dual

sene

Acc.Dual

senābhyām

Inst.Dual

senābhyām

Dat.Dual

senābhyām

Abl.Dual

senayoḥ

Gen.Dual

senayoḥ

Loc.Dual

sene

Voc.Dual

senāḥ

Nom.Plur.

senāḥ

Acc.Plur.

senābhiḥ

Inst.Plur.

senābhyaḥ

Dat.Plur.

senābhyaḥ

Abl.Plur.

senānām

Gen.Plur.

senāsu

Loc.Plur.

senāḥ

Voc.Plur.

muni-i-masculine(4)

sing. du. pl.
nom. muniḥ munī munayaḥ
acc. munim munī munīn
instr. muninā munibhyām munibhiḥ
dat. munaye munibhyām munibhyaḥ
abl. muneḥ munibhyām munibhyaḥ
gen. muneḥ munyoḥ munīnām
loc. munau munyoḥ muniṣu
voc. mune munī munayaḥ

muniḥ

Nom.Sing.

munim

Acc.Sing.

muninā

Inst.Sing.

munaye

Dat.Sing.

muneḥ

Abl.Sing.

muneḥ

Gen.Sing.

munau

Loc.Sing.

mune

Voc.Sing.

munī

Nom.Dual

munī

Acc.Dual

munibhyām

Inst.Dual

munibhyām

Dat.Dual

munibhyām

Abl.Dual

munyoḥ

Gen.Dual

munyoḥ

Loc.Dual

munī

Voc.Dual

munayaḥ

Nom.Plur.

munīn

Acc.Plur.

munibhiḥ

Inst.Plur.

munibhyaḥ

Dat.Plur.

munibhyaḥ

Abl.Plur.

munīnām

Gen.Plur.

muniṣu

Loc.Plur.

munayaḥ

Voc.Plur.

śuci-i–neuter(5)

sing. du. pl.
nom. śuci śucinī śucīni
acc. śuci śucinī śucīni
instr. śucinā śucibhyām śucibhiḥ
dat. śucine śucibhyām śucibhyaḥ
abl. śucinaḥ śucibhyām śucibhyaḥ
gen. śucinaḥ śucinoḥ śucīnām
loc. śucini śucinoḥ śuciṣu
voc. śuci śucinī śucīni

śuci

Nom.Sing.

śuci

Acc.Sing.

śucinā

Inst.Sing.

śucine

Dat.Sing.

śucinaḥ

Abl.Sing.

śucinaḥ

Gen.Sing.

śucini

Loc.Sing.

śuci

Voc.Sing.

śucinī

Nom.Dual

śucinī

Acc.Dual

śucibhyām

Inst.Dual

śucibhyām

Dat.Dual

śucibhyām

Abl.Dual

śucinoḥ

Gen.Dual

śucinoḥ

Loc.Dual

śucinī

Voc.Dual

śucīni

Nom.Plur.

śucīni

Acc.Plur.

śucibhiḥ

Inst.Plur.

śucibhyaḥ

Dat.Plur.

śucibhyaḥ

Abl.Plur.

śucīnām

Gen.Plur.

śuciṣu

Loc.Plur.

śucīni

Voc.Plur.

śruti-i–feminine(6)

sing. du. pl.
nom. śrutiḥ śrutī śrutayaḥ
acc. śrutim śrutī śrutīḥ
instr. śrutyā śrutibhyām śrutibhiḥ
dat. śrut-yai/-aye śrutibhyām śrutibhyaḥ
abl. śrut-yāḥ/-eḥ śrutibhyām śrutibhyaḥ
gen. śrut-yāḥ/-eḥ śrutyoḥ śrutīnām
loc. śrut-yām/-au śrutyoḥ śrutiṣu
voc. śrute śrutī śrutayaḥ

śrutiḥ

Nom.Sing.

śrutim

Acc.Sing.

śrutyā

Inst.Sing.

śrut-yai/-aye

Dat.Sing.

śrut-yāḥ/-eḥ

Abl.Sing.

śrut-yāḥ/-eḥ

Gen.Sing.

śrut-yām/-au

Loc.Sing.

śrute

Voc.Sing.

śrutī

Nom.Dual

śrutī

Acc.Dual

śrutibhyām

Inst.Dual

śrutibhyām

Dat.Dual

śrutibhyām

Abl.Dual

śrutyoḥ

Gen.Dual

śrutyoḥ

Loc.Dual

śrutī

Voc.Dual

śrutayaḥ

Nom.Plur.

śrutīḥ

Acc.Plur.

śrutibhiḥ

Inst.Plur.

śrutibhyaḥ

Dat.Plur.

śrutibhyaḥ

Abl.Plur.

śrutīnām

Gen.Plur.

śrutiṣu

Loc.Plur.

śrutayaḥ

Voc.Plur.

guru-u–masculine(7)

sing. du. pl.
nom. guruḥ gurū guravaḥ
acc. gurum gurū gurūn
instr. guruṇā gurubhyām gurubhiḥ
dat. gurave gurubhyām gurubhyaḥ
abl. guroḥ gurubhyām gurubhyaḥ
gen. guroḥ gurvoḥ gurūṇām
loc. gurau gurvoḥ guruṣu
voc. guro gurū guravaḥ

guruḥ

Nom.Sing.

gurum

Acc.Sing.

guruṇā

Inst.Sing.

gurave

Dat.Sing.

guroḥ

Abl.Sing.

guroḥ

Gen.Sing.

gurau

Loc.Sing.

guro

Voc.Sing.

gurū

Nom.Dual

gurū

Acc.Dual

gurubhyām

Inst.Dual

gurubhyām

Dat.Dual

gurubhyām

Abl.Dual

gurvoḥ

Gen.Dual

gurvoḥ

Loc.Dual

gurū

Voc.Dual

guravaḥ

Nom.Plur.

gurūn

Acc.Plur.

gurubhiḥ

Inst.Plur.

gurubhyaḥ

Dat.Plur.

gurubhyaḥ

Abl.Plur.

gurūṇām

Gen.Plur.

guruṣu

Loc.Plur.

guravaḥ

Voc.Plur.

mṛdu-u–neuter(8)

sing. du. pl.
nom. mṛdu mṛdunī mṛdūni
acc. mṛdu mṛdunī mṛdūni
instr. mṛdunā mṛdubhyām mṛdubhiḥ
dat. mṛdune mṛdubhyām mṛdubhyaḥ
abl. mṛdunaḥ mṛdubhyām mṛdubhyaḥ
gen. mṛdunaḥ mṛdunoḥ mṛdūnām
loc. mṛduni mṛdunoḥ mṛduṣu
voc. mṛdo mṛdunī mṛdūni

mṛdu

Nom.Sing.

mṛdu

Acc.Sing.

mṛdunā

Inst.Sing.

mṛdune

Dat.Sing.

mṛdunaḥ

Abl.Sing.

mṛdunaḥ

Gen.Sing.

mṛduni

Loc.Sing.

mṛdo

Voc.Sing.

mṛdunī

Nom.Dual

mṛdunī

Acc.Dual

mṛdubhyām

Inst.Dual

mṛdubhyām

Dat.Dual

mṛdubhyām

Abl.Dual

mṛdunoḥ

Gen.Dual

mṛdunoḥ

Loc.Dual

mṛdunī

Voc.Dual

mṛdūni

Nom.Plur.

mṛdūni

Acc.Plur.

mṛdubhiḥ

Inst.Plur.

mṛdubhyaḥ

Dat.Plur.

mṛdubhyaḥ

Abl.Plur.

mṛdūnām

Gen.Plur.

mṛduṣu

Loc.Plur.

mṛdūni

Voc.Plur.

dhenu-u–feminine(9)

sing. du. pl.
nom. dhenuḥ dhenū dhenavaḥ
acc. dhenum dhenū dhenūḥ
instr. dhenvā dhenubhyām dhenubhiḥ
dat. dhenvai dhenubhyām dhenubhyaḥ
abl. dhenvāḥ dhenubhyām dhenubhyaḥ
gen. dhenvāḥ dhenvoḥ dhenūnām
loc. dhenvām dhenvoḥ dhenuṣu
voc. dheno dhenū dhenavaḥ

dhenuḥ

Nom.Sing.

dhenum

Acc.Sing.

dhenvā

Inst.Sing.

dhenvai

Dat.Sing.

dhenvāḥ

Abl.Sing.

dhenvāḥ

Gen.Sing.

dhenvām

Loc.Sing.

dheno

Voc.Sing.

dhenū

Nom.Dual

dhenū

Acc.Dual

dhenubhyām

Inst.Dual

dhenubhyām

Dat.Dual

dhenubhyām

Abl.Dual

dhenvoḥ

Gen.Dual

dhenvoḥ

Loc.Dual

dhenū

Voc.Dual

dhenavaḥ

Nom.Plur.

dhenūḥ

Acc.Plur.

dhenubhiḥ

Inst.Plur.

dhenubhyaḥ

Dat.Plur.

dhenubhyaḥ

Abl.Plur.

dhenūnām

Gen.Plur.

dhenuṣu

Loc.Plur.

dhenavaḥ

Voc.Plur.

dhī-ī–feminine-monosyllabic(10)

sing. du. pl.
nom. dhīḥ dhiyau dhiyaḥ
acc. dhiyam dhiyau dhiyaḥ
instr. dhiyā dhībhyām dhībhiḥ
dat. dhiye/yai dhībhyām dhībhyaḥ
abl. dhiyaḥ/yāḥ dhībhyām dhībhyaḥ
gen. dhiyaḥ/yāḥ dhiyoḥ dhiyām/nām
loc. dhiyi/yām dhiyoḥ dhīṣu
voc. dhīḥ dhiyau dhiyaḥ

dhīḥ

Nom.Sing.

dhiyam

Acc.Sing.

dhiyā

Inst.Sing.

dhiye/yai

Dat.Sing.

dhiyaḥ/yāḥ

Abl.Sing.

dhiyaḥ/yāḥ

Gen.Sing.

dhiyi/yām

Loc.Sing.

dhīḥ

Voc.Sing.

dhiyau

Nom.Dual

dhiyau

Acc.Dual

dhībhyām

Inst.Dual

dhībhyām

Dat.Dual

dhībhyām

Abl.Dual

dhiyoḥ

Gen.Dual

dhiyoḥ

Loc.Dual

dhiyau

Voc.Dual

dhiyaḥ

Nom.Plur.

dhiyaḥ

Acc.Plur.

dhībhiḥ

Inst.Plur.

dhībhyaḥ

Dat.Plur.

dhībhyaḥ

Abl.Plur.

dhiyām/nām

Gen.Plur.

dhīṣu

Loc.Plur.

dhiyaḥ

Voc.Plur.

nadī-ī–feminine(11)

sing. du. pl.
nom. nadī nadyau nadyaḥ
acc. nadīm nadyau nadīḥ
instr. nadyā nadībhyām nadībhiḥ
dat. nadyai nadībhyām nadībhyaḥ
abl. nadyāḥ nadībhyām nadībhyaḥ
gen. nadyāḥ nadyoḥ nadīnām
loc. nadyām nadyoḥ nadīṣu
voc. nadi nadyau nadyaḥ

nadī

Nom.Sing.

nadīm

Acc.Sing.

nadyā

Inst.Sing.

nadyai

Dat.Sing.

nadyāḥ

Abl.Sing.

nadyāḥ

Gen.Sing.

nadyām

Loc.Sing.

nadi

Voc.Sing.

nadyau

Nom.Dual

nadyau

Acc.Dual

nadībhyām

Inst.Dual

nadībhyām

Dat.Dual

nadībhyām

Abl.Dual

nadyoḥ

Gen.Dual

nadyoḥ

Loc.Dual

nadyau

Voc.Dual

nadyaḥ

Nom.Plur.

nadīḥ

Acc.Plur.

nadībhiḥ

Inst.Plur.

nadībhyaḥ

Dat.Plur.

nadībhyaḥ

Abl.Plur.

nadīnām

Gen.Plur.

nadīṣu

Loc.Plur.

nadyaḥ

Voc.Plur.

strī-ī–feminine(irregular)(12)

sing. du. pl.
nom. strī striyau striyaḥ
acc. strīm/striyam striyau strīḥ/striyaḥ
instr. striyā strībhyām strībhiḥ
dat. striyai strībhyām strībhyaḥ
abl. striyāḥ strībhyām strībhyaḥ
gen. striyāḥ striyoḥ strīṇām
loc. striyām striyoḥ strīṣu
voc. stri striyau striyaḥ

strī

Nom.Sing.

strīm/striyam

Acc.Sing.

striyā

Inst.Sing.

striyai

Dat.Sing.

striyāḥ

Abl.Sing.

striyāḥ

Gen.Sing.

striyām

Loc.Sing.

stri

Voc.Sing.

striyau

Nom.Dual

striyau

Acc.Dual

strībhyām

Inst.Dual

strībhyām

Dat.Dual

strībhyām

Abl.Dual

striyoḥ

Gen.Dual

striyoḥ

Loc.Dual

striyau

Voc.Dual

striyaḥ

Nom.Plur.

strīḥ/striyaḥ

Acc.Plur.

strībhiḥ

Inst.Plur.

strībhyaḥ

Dat.Plur.

strībhyaḥ

Abl.Plur.

strīṇām

Gen.Plur.

strīṣu

Loc.Plur.

striyaḥ

Voc.Plur.

bhū-ū–feminine-monosyllabic(13)

sing. du. pl.
nom. bhūḥ bhuvau bhuvaḥ
acc. bhuvam bhuvau bhuvaḥ
instr. bhuvā bhūbhyām bhūbhiḥ
dat. bhuve/vai bhūbhyām bhūbhyaḥ
abl. bhuvaḥ bhūbhyām bhūbhyaḥ
gen. bhuvaḥ bhuvoḥ bhuvām/nām
loc. bhuvi/ām bhuvoḥ bhūṣu
voc. bhūḥ bhuvau bhuvaḥ

bhūḥ

Nom.Sing.

bhuvam

Acc.Sing.

bhuvā

Inst.Sing.

bhuve/vai

Dat.Sing.

bhuvaḥ

Abl.Sing.

bhuvaḥ

Gen.Sing.

bhuvi/ām

Loc.Sing.

bhūḥ

Voc.Sing.

bhuvau

Nom.Dual

bhuvau

Acc.Dual

bhūbhyām

Inst.Dual

bhūbhyām

Dat.Dual

bhūbhyām

Abl.Dual

bhuvoḥ

Gen.Dual

bhuvoḥ

Loc.Dual

bhuvau

Voc.Dual

bhuvaḥ

Nom.Plur.

bhuvaḥ

Acc.Plur.

bhūbhiḥ

Inst.Plur.

bhūbhyaḥ

Dat.Plur.

bhūbhyaḥ

Abl.Plur.

bhuvām/nām

Gen.Plur.

bhūṣu

Loc.Plur.

bhuvaḥ

Voc.Plur.

vadhū-ū–feminine(14)

sing. du. pl.
nom. vadhūḥ vadhvau vadhvaḥ
acc. vadhūm vadhvau vadhūḥ
instr. vadhvā vadhūbhyām vadhūbhiḥ
dat. vadhvai vadhūbhyām vadhūbhyaḥ
abl. vadhvāḥ vadhūbhyām vadhūbhyaḥ
gen. vadhvāḥ vadhvoḥ vadhūnām
loc. vadhvām vadhvoḥ vadhūṣu
voc. vadhu vadhvau vadhvaḥ

vadhūḥ

Nom.Sing.

vadhūm

Acc.Sing.

vadhvā

Inst.Sing.

vadhvai

Dat.Sing.

vadhvāḥ

Abl.Sing.

vadhvāḥ

Gen.Sing.

vadhvām

Loc.Sing.

vadhu

Voc.Sing.

vadhvau

Nom.Dual

vadhvau

Acc.Dual

vadhūbhyām

Inst.Dual

vadhūbhyām

Dat.Dual

vadhūbhyām

Abl.Dual

vadhvoḥ

Gen.Dual

vadhvoḥ

Loc.Dual

vadhvau

Voc.Dual

vadhvaḥ

Nom.Plur.

vadhūḥ

Acc.Plur.

vadhūbhiḥ

Inst.Plur.

vadhūbhyaḥ

Dat.Plur.

vadhūbhyaḥ

Abl.Plur.

vadhūnām

Gen.Plur.

vadhūṣu

Loc.Plur.

vadhvaḥ

Voc.Plur.

rājan-an–masculine(15)

sing. du. pl.
nom. rājā rājānau rājānaḥ
acc. rājānam rājānau rājñaḥ
instr. rājñā rājabhyām rājabhiḥ
dat. rājñe rājabhyām rājabhyaḥ
abl. rājñaḥ rājabhyām rājabhyaḥ
gen. rājñaḥ rājñoḥ rājñām
loc. rājñi/rājani rājñoḥ rājasu
voc. rājan rājānau rājānaḥ

rājā

Nom.Sing.

rājānam

Acc.Sing.

rājñā

Inst.Sing.

rājñe

Dat.Sing.

rājñaḥ

Abl.Sing.

rājñaḥ

Gen.Sing.

rājñi/rājani

Loc.Sing.

rājan

Voc.Sing.

rājānau

Nom.Dual

rājānau

Acc.Dual

rājabhyām

Inst.Dual

rājabhyām

Dat.Dual

rājabhyām

Abl.Dual

rājñoḥ

Gen.Dual

rājñoḥ

Loc.Dual

rājānau

Voc.Dual

rājānaḥ

Nom.Plur.

rājñaḥ

Acc.Plur.

rājabhiḥ

Inst.Plur.

rājabhyaḥ

Dat.Plur.

rājabhyaḥ

Abl.Plur.

rājñām

Gen.Plur.

rājasu

Loc.Plur.

rājānaḥ

Voc.Plur.

ātman-an–masculine(16)

sing. du. pl.
nom. ātmā ātmānau ātmānaḥ
acc. ātmānam ātmānau ātmanaḥ
instr. ātmanā ātmabhyām ātmabhiḥ
dat. ātmane ātmabhyām ātmabhyaḥ
abl. ātmanaḥ ātmabhyām ātmabhyaḥ
gen. ātmanaḥ ātmanoḥ ātmanām
loc. ātmani ātmanoḥ ātmasu
voc. ātman ātmānau ātmānaḥ

ātmā

Nom.Sing.

ātmānam

Acc.Sing.

ātmanā

Inst.Sing.

ātmane

Dat.Sing.

ātmanaḥ

Abl.Sing.

ātmanaḥ

Gen.Sing.

ātmani

Loc.Sing.

ātman

Voc.Sing.

ātmānau

Nom.Dual

ātmānau

Acc.Dual

ātmabhyām

Inst.Dual

ātmabhyām

Dat.Dual

ātmabhyām

Abl.Dual

ātmanoḥ

Gen.Dual

ātmanoḥ

Loc.Dual

ātmānau

Voc.Dual

ātmānaḥ

Nom.Plur.

ātmanaḥ

Acc.Plur.

ātmabhiḥ

Inst.Plur.

ātmabhyaḥ

Dat.Plur.

ātmabhyaḥ

Abl.Plur.

ātmanām

Gen.Plur.

ātmasu

Loc.Plur.

ātmānaḥ

Voc.Plur.

nāman-an–neuter(17)

sing. du. pl.
nom. nāma nāmnī/nāmanī nāmāni
acc. nāma nāmnī/nāmanī nāmāni
instr. nāmnā nāmabhyām nāmabhiḥ
dat. nāmne nāmabhyām nāmabhyaḥ
abl. nāmnaḥ nāmabhyām nāmabhyaḥ
gen. nāmnaḥ nāmnoḥ nāmnām
loc. nāmni/nāmani nāmnoḥ nāmasu
voc. nāma/nāman nāmnī/nāmanī nāmāni

nāma

Nom.Sing.

nāma

Acc.Sing.

nāmnā

Inst.Sing.

nāmne

Dat.Sing.

nāmnaḥ

Abl.Sing.

nāmnaḥ

Gen.Sing.

nāmni/nāmani

Loc.Sing.

nāma/nāman

Voc.Sing.

nāmnī/nāmanī

Nom.Dual

nāmnī/nāmanī

Acc.Dual

nāmabhyām

Inst.Dual

nāmabhyām

Dat.Dual

nāmabhyām

Abl.Dual

nāmnoḥ

Gen.Dual

nāmnoḥ

Loc.Dual

nāmnī/nāmanī

Voc.Dual

nāmāni

Nom.Plur.

nāmāni

Acc.Plur.

nāmabhiḥ

Inst.Plur.

nāmabhyaḥ

Dat.Plur.

nāmabhyaḥ

Abl.Plur.

nāmnām

Gen.Plur.

nāmasu

Loc.Plur.

nāmāni

Voc.Plur.

kartṛ-ṛ–masculine(18)

sing. du. pl.
nom. kartā kartārau kartāraḥ
acc. kartāram kartārau kartṝn
instr. kartrā kartṛbhyām kartṛbhiḥ
dat. kartre kartṛbhyām kartṛbhyaḥ
abl. kartuḥ kartṛbhyām kartṛbhyaḥ
gen. kartuḥ kartroḥ kartṝṇām
loc. kartari kartroḥ kartṛṣu
voc. kartar kartārau kartāraḥ

kartā

Nom.Sing.

kartāram

Acc.Sing.

kartrā

Inst.Sing.

kartre

Dat.Sing.

kartuḥ

Abl.Sing.

kartuḥ

Gen.Sing.

kartari

Loc.Sing.

kartar

Voc.Sing.

kartārau

Nom.Dual

kartārau

Acc.Dual

kartṛbhyām

Inst.Dual

kartṛbhyām

Dat.Dual

kartṛbhyām

Abl.Dual

kartroḥ

Gen.Dual

kartroḥ

Loc.Dual

kartārau

Voc.Dual

kartāraḥ

Nom.Plur.

kartṝn

Acc.Plur.

kartṛbhiḥ

Inst.Plur.

kartṛbhyaḥ

Dat.Plur.

kartṛbhyaḥ

Abl.Plur.

kartṝṇām

Gen.Plur.

kartṛṣu

Loc.Plur.

kartāraḥ

Voc.Plur.

pitṛ-ṛ–masculine(19)

sing. du. pl.
nom. pitā pitarau pitaraḥ
acc. pitaram pitarau pitṝn
instr. pitrā pitṛbhyām pitṛbhiḥ
dat. pitre pitṛbhyām pitṛbhyaḥ
abl. pituḥ pitṛbhyām pitṛbhyaḥ
gen. pituḥ pitroḥ pitṝṇām
loc. pitari pitroḥ pitṛṣu
voc. pitar pitarau pitaraḥ

pitā

Nom.Sing.

pitaram

Acc.Sing.

pitrā

Inst.Sing.

pitre

Dat.Sing.

pituḥ

Abl.Sing.

pituḥ

Gen.Sing.

pitari

Loc.Sing.

pitar

Voc.Sing.

pitarau

Nom.Dual

pitarau

Acc.Dual

pitṛbhyām

Inst.Dual

pitṛbhyām

Dat.Dual

pitṛbhyām

Abl.Dual

pitroḥ

Gen.Dual

pitroḥ

Loc.Dual

pitarau

Voc.Dual

pitaraḥ

Nom.Plur.

pitṝn

Acc.Plur.

pitṛbhiḥ

Inst.Plur.

pitṛbhyaḥ

Dat.Plur.

pitṛbhyaḥ

Abl.Plur.

pitṝṇām

Gen.Plur.

pitṛṣu

Loc.Plur.

pitaraḥ

Voc.Plur.

svasṛ-ṛ–feminine(20)

sing. du. pl.
nom. svasā svasārau svasāraḥ
acc. svasāram svasārau svasṝḥ
instr. svasrā svasṛbhyām svasṛbhiḥ
dat. svasre svasṛbhyām svasṛbhyaḥ
abl. svasuḥ svasṛbhyām svasṛbhyaḥ
gen. svasuḥ svasroḥ svasṝṇām
loc. svasari svasroḥ svasṛṣu
voc. svasar svasārau svasāraḥ

svasā

Nom.Sing.

svasāram

Acc.Sing.

svasrā

Inst.Sing.

svasre

Dat.Sing.

svasuḥ

Abl.Sing.

svasuḥ

Gen.Sing.

svasari

Loc.Sing.

svasar

Voc.Sing.

svasārau

Nom.Dual

svasārau

Acc.Dual

svasṛbhyām

Inst.Dual

svasṛbhyām

Dat.Dual

svasṛbhyām

Abl.Dual

svasroḥ

Gen.Dual

svasroḥ

Loc.Dual

svasārau

Voc.Dual

svasāraḥ

Nom.Plur.

svasṝḥ

Acc.Plur.

svasṛbhiḥ

Inst.Plur.

svasṛbhyaḥ

Dat.Plur.

svasṛbhyaḥ

Abl.Plur.

svasṝṇām

Gen.Plur.

svasṛṣu

Loc.Plur.

svasāraḥ

Voc.Plur.

mātṛ-ṛ–feminine(21)

sing. du. pl.
nom. mātā mātarau mātaraḥ
acc. mātaram mātarau mātṝḥ
instr. mātrā mātṛbhyām mātṛbhiḥ
dat. mātre mātṛbhyām mātṛbhyaḥ
abl. mātuḥ mātṛbhyām mātṛbhyaḥ
gen. mātuḥ mātroḥ mātṝṇām
loc. mātari mātroḥ mātṛṣu
voc. mātar mātarau mātaraḥ

mātā

Nom.Sing.

mātaram

Acc.Sing.

mātrā

Inst.Sing.

mātre

Dat.Sing.

mātuḥ

Abl.Sing.

mātuḥ

Gen.Sing.

mātari

Loc.Sing.

mātar

Voc.Sing.

mātarau

Nom.Dual

mātarau

Acc.Dual

mātṛbhyām

Inst.Dual

mātṛbhyām

Dat.Dual

mātṛbhyām

Abl.Dual

mātroḥ

Gen.Dual

mātroḥ

Loc.Dual

mātarau

Voc.Dual

mātaraḥ

Nom.Plur.

mātṝḥ

Acc.Plur.

mātṛbhiḥ

Inst.Plur.

mātṛbhyaḥ

Dat.Plur.

mātṛbhyaḥ

Abl.Plur.

mātṝṇām

Gen.Plur.

mātṛṣu

Loc.Plur.

mātaraḥ

Voc.Plur.

bhagavat-ant_vant_mant–masculine(22)

sing. du. pl.
nom. bhagavān bhagavantau bhagavantaḥ
acc. bhagavantam bhagavantau bhagavataḥ
instr. bhagavatā bhagavadbhyām bhagavadbhiḥ
dat. bhagavate bhagavadbhyām bhagavadbhyaḥ
abl. bhagavataḥ bhagavadbhyām bhagavadbhyaḥ
gen. bhagavataḥ bhagavatoḥ bhagavatām
loc. bhagavati bhagavatoḥ bhagavatsu
voc. bhagavan bhagavantau bhagavantaḥ

bhagavān

Nom.Sing.

bhagavantam

Acc.Sing.

bhagavatā

Inst.Sing.

bhagavate

Dat.Sing.

bhagavataḥ

Abl.Sing.

bhagavataḥ

Gen.Sing.

bhagavati

Loc.Sing.

bhagavan

Voc.Sing.

bhagavantau

Nom.Dual

bhagavantau

Acc.Dual

bhagavadbhyām

Inst.Dual

bhagavadbhyām

Dat.Dual

bhagavadbhyām

Abl.Dual

bhagavatoḥ

Gen.Dual

bhagavatoḥ

Loc.Dual

bhagavantau

Voc.Dual

bhagavantaḥ

Nom.Plur.

bhagavataḥ

Acc.Plur.

bhagavadbhiḥ

Inst.Plur.

bhagavadbhyaḥ

Dat.Plur.

bhagavadbhyaḥ

Abl.Plur.

bhagavatām

Gen.Plur.

bhagavatsu

Loc.Plur.

bhagavantaḥ

Voc.Plur.

bhagavat-ant_vant_mant–neuter(23)

sing. du. pl.
nom. bhagavat bhagavatī bhagavanti
acc. bhagavat bhagavatī bhagavanti
instr. bhagavatā bhagavadbhyām bhagavadbhiḥ
dat. bhagavate bhagavadbhyām bhagavadbhyaḥ
abl. bhagavataḥ bhagavadbhyām bhagavadbhyaḥ
gen. bhagavataḥ bhagavatoḥ bhagavatām
loc. bhagavati bhagavatoḥ bhagavatsu
voc. bhagavat bhagavatī bhagavanti

bhagavat

Nom.Sing.

bhagavat

Acc.Sing.

bhagavatā

Inst.Sing.

bhagavate

Dat.Sing.

bhagavataḥ

Abl.Sing.

bhagavataḥ

Gen.Sing.

bhagavati

Loc.Sing.

bhagavat

Voc.Sing.

bhagavatī

Nom.Dual

bhagavatī

Acc.Dual

bhagavadbhyām

Inst.Dual

bhagavadbhyām

Dat.Dual

bhagavadbhyām

Abl.Dual

bhagavatoḥ

Gen.Dual

bhagavatoḥ

Loc.Dual

bhagavatī

Voc.Dual

bhagavanti

Nom.Plur.

bhagavanti

Acc.Plur.

bhagavadbhiḥ

Inst.Plur.

bhagavadbhyaḥ

Dat.Plur.

bhagavadbhyaḥ

Abl.Plur.

bhagavatām

Gen.Plur.

bhagavatsu

Loc.Plur.

bhagavanti

Voc.Plur.

sumanas-as–masc_fem(24)

sing. du. pl.
nom. sumanāḥ sumanasau sumanasaḥ
acc. sumanasam sumanasau sumanasaḥ
instr. sumanasā sumanobhyām sumanobhiḥ
dat. sumanase sumanobhyām sumanobhyaḥ
abl. sumanasaḥ sumanobhyām sumanobhyaḥ
gen. sumanasaḥ sumanasoḥ sumanasām
loc. sumanasi sumanasoḥ sumanaḥsu
voc. sumanaḥ sumanasau sumanasaḥ

sumanāḥ

Nom.Sing.

sumanasam

Acc.Sing.

sumanasā

Inst.Sing.

sumanase

Dat.Sing.

sumanasaḥ

Abl.Sing.

sumanasaḥ

Gen.Sing.

sumanasi

Loc.Sing.

sumanaḥ

Voc.Sing.

sumanasau

Nom.Dual

sumanasau

Acc.Dual

sumanobhyām

Inst.Dual

sumanobhyām

Dat.Dual

sumanobhyām

Abl.Dual

sumanasoḥ

Gen.Dual

sumanasoḥ

Loc.Dual

sumanasau

Voc.Dual

sumanasaḥ

Nom.Plur.

sumanasaḥ

Acc.Plur.

sumanobhiḥ

Inst.Plur.

sumanobhyaḥ

Dat.Plur.

sumanobhyaḥ

Abl.Plur.

sumanasām

Gen.Plur.

sumanaḥsu

Loc.Plur.

sumanasaḥ

Voc.Plur.

manas-as–neuter(25)

sing. du. pl.
nom. manaḥ manasī manāṃsi
acc. manaḥ manasī manāṃsi
instr. manasā manobhyām manobhiḥ
dat. manase manobhyām manobhyaḥ
abl. manasaḥ manobhyām manobhyaḥ
gen. manasaḥ manasoḥ manasām
loc. manasi manasoḥ manaḥsu
voc. manaḥ manasī manāṃsi

manaḥ

Nom.Sing.

manaḥ

Acc.Sing.

manasā

Inst.Sing.

manase

Dat.Sing.

manasaḥ

Abl.Sing.

manasaḥ

Gen.Sing.

manasi

Loc.Sing.

manaḥ

Voc.Sing.

manasī

Nom.Dual

manasī

Acc.Dual

manobhyām

Inst.Dual

manobhyām

Dat.Dual

manobhyām

Abl.Dual

manasoḥ

Gen.Dual

manasoḥ

Loc.Dual

manasī

Voc.Dual

manāṃsi

Nom.Plur.

manāṃsi

Acc.Plur.

manobhiḥ

Inst.Plur.

manobhyaḥ

Dat.Plur.

manobhyaḥ

Abl.Plur.

manasām

Gen.Plur.

manaḥsu

Loc.Plur.

manāṃsi

Voc.Plur.

hastin-in–masculine(26)

sing. du. pl.
nom. hastī hastinau hastinaḥ
acc. hastinam hastinau hastinaḥ
instr. hastinā hastibhyām hastibhiḥ
dat. hastine hastibhyām hastibhyaḥ
abl. hastinaḥ hastibhyām hastibhyaḥ
gen. hastinaḥ hastinoḥ hastinām
loc. hastini hastinoḥ hastiṣu
voc. hastin hastinau hastinaḥ

hastī

Nom.Sing.

hastinam

Acc.Sing.

hastinā

Inst.Sing.

hastine

Dat.Sing.

hastinaḥ

Abl.Sing.

hastinaḥ

Gen.Sing.

hastini

Loc.Sing.

hastin

Voc.Sing.

hastinau

Nom.Dual

hastinau

Acc.Dual

hastibhyām

Inst.Dual

hastibhyām

Dat.Dual

hastibhyām

Abl.Dual

hastinoḥ

Gen.Dual

hastinoḥ

Loc.Dual

hastinau

Voc.Dual

hastinaḥ

Nom.Plur.

hastinaḥ

Acc.Plur.

hastibhiḥ

Inst.Plur.

hastibhyaḥ

Dat.Plur.

hastibhyaḥ

Abl.Plur.

hastinām

Gen.Plur.

hastiṣu

Loc.Plur.

hastinaḥ

Voc.Plur.

dhanin-in–neuter(27)

sing. du. pl.
nom. dhani dhaninī dhanīni
acc. dhani dhaninī dhanīni
instr. dhaninā dhanibhyām dhanibhiḥ
dat. dhanine dhanibhyām dhanibhyaḥ
abl. dhaninaḥ dhanibhyām dhanibhyaḥ
gen. dhaninaḥ dhaninoḥ dhaninām
loc. dhanini dhaninoḥ dhaniṣu
voc. dhani/dhanin dhaninī dhanīni

dhani

Nom.Sing.

dhani

Acc.Sing.

dhaninā

Inst.Sing.

dhanine

Dat.Sing.

dhaninaḥ

Abl.Sing.

dhaninaḥ

Gen.Sing.

dhanini

Loc.Sing.

dhani/dhanin

Voc.Sing.

dhaninī

Nom.Dual

dhaninī

Acc.Dual

dhanibhyām

Inst.Dual

dhanibhyām

Dat.Dual

dhanibhyām

Abl.Dual

dhaninoḥ

Gen.Dual

dhaninoḥ

Loc.Dual

dhaninī

Voc.Dual

dhanīni

Nom.Plur.

dhanīni

Acc.Plur.

dhanibhiḥ

Inst.Plur.

dhanibhyaḥ

Dat.Plur.

dhanibhyaḥ

Abl.Plur.

dhaninām

Gen.Plur.

dhaniṣu

Loc.Plur.

dhanīni

Voc.Plur.

marut-consonantendings–masc(28)

sing. du. pl.
nom. marut marutau marutaḥ
acc. marutam marutau marutaḥ
instr. marutā marudbhyām marudbhiḥ
dat. marute marudbhyām marudbhyaḥ
abl. marutaḥ marudbhyām marudbhyaḥ
gen. marutaḥ marutoḥ marutām
loc. maruti marutoḥ marutsu
voc. marut marutau marutaḥ

marut

Nom.Sing.

marutam

Acc.Sing.

marutā

Inst.Sing.

marute

Dat.Sing.

marutaḥ

Abl.Sing.

marutaḥ

Gen.Sing.

maruti

Loc.Sing.

marut

Voc.Sing.

marutau

Nom.Dual

marutau

Acc.Dual

marudbhyām

Inst.Dual

marudbhyām

Dat.Dual

marudbhyām

Abl.Dual

marutoḥ

Gen.Dual

marutoḥ

Loc.Dual

marutau

Voc.Dual

marutaḥ

Nom.Plur.

marutaḥ

Acc.Plur.

marudbhiḥ

Inst.Plur.

marudbhyaḥ

Dat.Plur.

marudbhyaḥ

Abl.Plur.

marutām

Gen.Plur.

marutsu

Loc.Plur.

marutaḥ

Voc.Plur.

vāc-consonantendings–fem(29)

sing. du. pl.
nom. vāk vācau vācaḥ
acc. vācam vācau vācaḥ
instr. vācā vāgbhyām vāgbhiḥ
dat. vāce vāgbhyām vāgbhyaḥ
abl. vācaḥ vāgbhyām vāgbhyaḥ
gen. vācaḥ vācoḥ vācām
loc. vāci vācoḥ vākṣu
voc. vāk vācau vācaḥ

vāk

Nom.Sing.

vācam

Acc.Sing.

vācā

Inst.Sing.

vāce

Dat.Sing.

vācaḥ

Abl.Sing.

vācaḥ

Gen.Sing.

vāci

Loc.Sing.

vāk

Voc.Sing.

vācau

Nom.Dual

vācau

Acc.Dual

vāgbhyām

Inst.Dual

vāgbhyām

Dat.Dual

vāgbhyām

Abl.Dual

vācoḥ

Gen.Dual

vācoḥ

Loc.Dual

vācau

Voc.Dual

vācaḥ

Nom.Plur.

vācaḥ

Acc.Plur.

vāgbhiḥ

Inst.Plur.

vāgbhyaḥ

Dat.Plur.

vāgbhyaḥ

Abl.Plur.

vācām

Gen.Plur.

vākṣu

Loc.Plur.

vācaḥ

Voc.Plur.